वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रं꣢ वो वि꣣श्व꣢त꣣स्प꣢रि꣣ ह꣡वा꣢महे꣣ ज꣡ने꣢भ्यः । अ꣣स्मा꣡क꣢मस्तु꣣ के꣡व꣢लः ॥१६२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥१६२०॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । वः꣣ । विश्व꣡तः꣢ । प꣡रि꣢꣯ । ह꣡वा꣢꣯महे । ज꣡ने꣢꣯भ्यः । अ꣣स्मा꣡क꣢म् । अ꣣स्तु । के꣡व꣢꣯लः ॥१६२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1620 | (कौथोम) 8 » 1 » 2 » 1 | (रानायाणीय) 17 » 1 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र नाम से परमात्मा का विषय है।

पदार्थान्वयभाषाः -

हे साथियो ! (विश्वतः परि) सबसे ऊपर, हम (इन्द्रम्) विघ्ननाशक, परमैश्वर्यवान् परमात्मा को (जनेभ्यः वः) आप प्रजाजनों के लिए (हवामहे) पुकारते हैं। वह (अस्माकम्)हम श्रोताओं का (केवलः) अद्वितीय सखा (अस्तु) होवे ॥१॥

भावार्थभाषाः -

भले ही माता, पिता, राजा आदि हमें सुख देनेवाले होते हैं, परन्तु सदा सहायक, सदा अशरण-शरण, सदा धैर्यप्रदाता सखा तो जगदीश्वर ही है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्रनाम्ना परमात्मविषयमाह।

पदार्थान्वयभाषाः -

हे सखायः ! (विश्वतः परि) सर्वेभ्यः उपरि वयम् (इन्द्रम्) विघ्नविदारकं परमैश्वर्यवन्तं परमात्मानम् (जनेभ्यः वः) प्रजाभ्यः युष्मभ्यम् (हवामहे) आह्वयामः। सः (अस्माकम्) स्तोतॄणाम्(केवलः) अद्वितीयः (सखा अस्तु) जायताम् ॥१॥२

भावार्थभाषाः -

कामं मातापितृनृपत्यादयोऽस्माकं सुखप्रदा भवनति, परं सदा सहायः सदाऽशरणशरणः सदा धैर्यप्रदः सखा तु जगदीश्वर एव ॥१॥